Śrīkoṣa
Chapter 10

Verse 10.137

नारदः---
देवदेव जगन्नाथ ज्ञातं सर्वं त्वयोदितम् ।
छिन्धि संशयमद्य त्वं यन्मे मनसि वर्तते ॥ १०।१३८ ॥