Śrīkoṣa
Chapter 10

Verse 10.138

एकत्र स्थापितं बिम्बं किमन्यत्रोचितं न वा ।
एतत् कथय मे तेन कृतार्थाः स्मो वयं प्रभो ॥ १०।१३९ ॥