Śrīkoṣa
Chapter 10

Verse 10.139

विष्वक्सेनः---
शृणु नारद वक्ष्यामि साधूक्तं यत् त्वयाधुना ।
गुह्याद्गुह्यतरं चैव न प्रकाश्यं तपोधन ॥ १०।१४० ॥