Śrīkoṣa
Chapter 2

Verse 2.3

शचीपते विविक्तेन गुह्याद्गुह्यविधिं क्रमात् ।
मण्डपं पूर्वदिग्भागे पुष्टिश्रीवर्धनं भवेत् ॥ २।३ ॥