Śrīkoṣa
Chapter 10

Verse 10.147

विष्वक्सेनः---
मोहाद्वाथ भयाल्लोभात् वर्जि(गर्हि?) ताभिः शिलादिभिः ।
निर्मितेनैव बिम्बादीन् अर्चयेन्नोदितैरपि ॥ १०।१४८ ॥