Śrīkoṣa
Chapter 10

Verse 10.148

शिलाद्याभिः निषिद्धाभिः कुर्याद्वा कारयेद्यदि ।
उत्सन्नं याति तद्ग्रामं बिम्बं तद्यावदास्थितम् ॥ १०।१४९ ॥