Śrīkoṣa
Chapter 10

Verse 10.149

राज्ये ऽपि कलहं ब्रूयात् राजाप्यत्र विनश्यति ।
तस्मात् सर्वप्रयत्नेन निषिद्धं वर्जयेत् सुधीः ॥ १०।१५० ॥