Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 11
Verse 11.2
Previous
Next
Original
श्वेतपर्वतसन्निभं त्रिदशं गरुत्मति संस्थितम् सर्वदेवनमस्कृतं कमलासनाद्यभिपूजितम् ।
सर्वभूषणभूषितं द्विचतुर्भुजं द्विपदं मुने स्वात्मदेहविराजितं कनकप्रभमं(प्रभां?)बरमादधत् ॥ ११।२ ॥
Previous Verse
Next Verse