Śrīkoṣa
Chapter 2

Verse 2.4

सर्वविघ्नोपशमनं याम्ये चैव यशस्करम् ।
जयदं वारुणे भागे धनदं चोत्तरे दिशि ॥ २।४ ॥