Śrīkoṣa
Chapter 11

Verse 11.11

वक्ष्याम्यस्य तु हेतीनां विन्यासं ते महामुने ।
अस्य दक्षिणहस्ताग्रे चक्रं चाधःस्थिते ऽम्बुजम् ॥ ११।११ ॥