Śrīkoṣa
Chapter 2

Verse 2.5

आग्नेये नैऋते वापि वायव्यैशा(शे?)शचीपते ।
कल्पयेन्मण्डपं चैवं पूर्वपूर्वा गरीयसी ॥ २।५ ॥