Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 11
Verse 11.16
Previous
Next
Original
सर्वालङ्कारसंयुक्तः शङ्खचक्रधरः सदा ।
इति सङ्कर्षणं(णे?)रूपमस्य वै दक्षिणे करे ॥ ११।१६ ॥
Previous Verse
Next Verse