Śrīkoṣa
Chapter 11

Verse 11.18

दक्षिणे तु श्रियं वामे पुष्टिं संस्थापयेद्बुधः ।
इति सङ्कर्षणश्चोक्तः प्रद्युम्नं शृणु नारद ॥ ११।१८ ॥