Śrīkoṣa
Chapter 11

Verse 11.29

यजमानेच्छया कुर्यात् देवीनां लक्षणं क्रमात् ।
इत्थं श्रियादिमूर्तीनां पूर्वपूर्वा गरीयसी ॥ ११।२९ ॥