Śrīkoṣa
Chapter 2

Verse 2.7

हीने हीनं तु कर्तव्यं मध्यमे मध्यमं पुनः ।
उत्तमे चोत्तमं चैव मण्डपं विधिना पुनः ॥ २।७ ॥