Śrīkoṣa
Chapter 11

Verse 11.33

पद्मपूर्वदले मत्स्यं सौवर्णं विन्यसेद् बुधः ।
आग्नेयदिग्दले मत्स्यं राजतं चाथ विन्यसेत् ॥ ११।३३ ॥