Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 11
Verse 11.40
Previous
Next
Original
अञ्जनमृत्सन्निभमूर्तिः द्वादशपत्रे वर्तितमब्जे ।
पद्मसमाख्यस्वासनयुक्तः कूर्मशरीरी विष्णुरिहास्ते ॥ ११।४० ॥
Previous Verse
Next Verse