Śrīkoṣa
Chapter 11

Verse 11.42

शङ्खचक्रधरश्चैव पद्महस्तस्तथैव च ।
ततो द्वादशकूर्मा हि (कूर्मैर्हि?) देवो ऽप्यभिमुखीकृतः ॥ ११।४२ ॥