Śrīkoṣa
Chapter 11

Verse 11.45

वाराहं शृणु वक्ष्यामि राजावर्तनिभं मुने ।
शङ्खवर्णं तु वा श्यामं सर्वलक्षणलक्षितम् ॥ ११।४५ ॥