Śrīkoṣa
Chapter 11

Verse 11.48

वामदोष्णा समालिङ्ग्य प्रोद्धृत्यालिङ्ग्य सुस्थिताम् ।
वामेन बाहुनाश्लिष्य जिघ्रन् देवीमुखं प्रभुः ॥ ११।४८ ॥