Śrīkoṣa
Chapter 11

Verse 11.49

वामेनालिङ्ग्य हस्तेन तस्याः स्कन्धं तपोनिधे ।
गृहीत्वोरुं दृढं तस्याः दक्षिणेन करेण च ॥ ११।४९ ॥