Śrīkoṣa
Chapter 11

Verse 11.50

सूकराङ्गं चतुर्बाहुं शङ्खचक्रधरं प्रभुम् ।
दक्षिणे तु न्यसेत् चक्रं वामे शङ्खं तु विन्यसेत् ॥ ११।५० ॥