Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 11
Verse 11.50
Previous
Next
Original
सूकराङ्गं चतुर्बाहुं शङ्खचक्रधरं प्रभुम् ।
दक्षिणे तु न्यसेत् चक्रं वामे शङ्खं तु विन्यसेत् ॥ ११।५० ॥
Previous Verse
Next Verse