Śrīkoṣa
Chapter 11

Verse 11.51

इत्थं वराहरूपं ते प्रथमं परिपठ्यते ।
अथ वा क्रोडवक्त्रं च महाकायं सुदंष्ट्रकम् ॥ ११।५१ ॥