Śrīkoṣa
Chapter 11

Verse 11.53

वाराहं मध्यमं प्रोक्तं सङ्क्षेपात्तु तपोनिधे ।
अथ वा शृणु वक्ष्यामि रूपं वाराहरूपिणः ॥ ११।५३ ॥