Śrīkoṣa
Chapter 11

Verse 11.55

कटिप्रदेशमालम्ब्य पाणिना दक्षिणेन तु ।
एवं रूपं महाविष्णोः शङ्खचक्रधरस्य च ॥ ११।५५ ॥