Śrīkoṣa
Chapter 11

Verse 11.56

अस्य दक्षिणहस्ताग्रे चक्रं शङ्खं परे च हि ।
इति वाराहमूर्तस्य त्रिधा रूपं तु दर्शितम् ॥ ११।५६ ॥