Śrīkoṣa
Chapter 11

Verse 11.60

चक्रं च दक्षिणे हस्ते शङ्खं वामे न्यसेद्बुधः ।
श्वेतपर्वतसङ्काशं सर्वदुःखविनाशनम् ॥ ११।६० ॥