Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 2
Verse 2.10
Previous
Next
Original
चतुर्विंशतिहस्ताच्च विंशद्धस्तान्तमेव वा ।
उत्तमं तद्विज्ञानीयात् सूत्रपातविधिं शृणु ॥ २।१० ॥
Previous Verse
Next Verse