Śrīkoṣa
Chapter 11

Verse 11.63

पर्यङ्ककल्पितं कृत्वा आसीनं विष्टरे शुभे ।
हस्तयोःको(कूर्?)परे तस्य जान्वोरुपरि विन्यसेत् ॥ ११।६३ ॥