Śrīkoṣa
Chapter 11

Verse 11.66

श्यामलं नीरजाक्षं तु आयतामललोचनम् ।
क्षोणीतलं पदन्यासैः डोलयन्निव नारद ॥ ११।६६ ॥