Śrīkoṣa
Chapter 11

Verse 11.67

जटाटवीसमायुक्तं सर्वेषां च मनोहरम् ।
द्विभुजं सव्यहस्तेन मुष्टिना दण्डधारिणम् ॥ ११।६७ ॥