Śrīkoṣa
Chapter 11

Verse 11.69

लम्बयज्ञोपवीतेन मेखलानां त्रयेण च ।
संयुक्तं युक्तरूपं तु काश्यपं ब्रह्मचारिणम् ॥ ११।६९ ॥