Śrīkoṣa
Chapter 11

Verse 11.74

परशुं दक्षिणे हस्ते वामे चापं सपत्रिणम् ।
वामे कमण्डलुं वापि चाक्षसूत्रं तु दक्षिणे ॥ ११।७४ ॥