Śrīkoṣa
Chapter 11

Verse 11.76

अतीवरूपसम्पन्नौ नीलवेल्लितमूर्धजौ ।
व्यूढोरस्कौ नतांसौ च केयूराङ्गदचित्रितौ ॥ ११।७६ ॥