Śrīkoṣa
Chapter 11

Verse 11.77

दीर्घबाहू श्रियोपेतौ सौम्यौ प्रहसिताननौ ।
कर्णान्तलोचनौ साक्षात् प्रथमे वयसि स्थितौ ॥ ११।७७ ॥