Śrīkoṣa
Chapter 11

Verse 11.79

बद्धगोधाङ्गुलित्राणौ मुने वैश्रवणोपमौ ।
औदार्यरूपसम्पद्भिः नृणां चित्तापहारिणौ ॥ ११।७९ ॥