Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 11
Verse 11.80
Previous
Next
Original
कौसल्यायाः सुमित्रायाः प्रीतिदौ वीर्यवत्तरौ ।
राक्षसध्वान्ततिग्मांशू शूरौ दशरथात्मजौ ॥ ११।८० ॥
Previous Verse
Next Verse