Śrīkoṣa
Chapter 11

Verse 11.82

पुण्डरीकविशालाक्षौ तावुभौ पीतवाससौ ।
भुजान्ते बद्धतूणीरौ बाणपाणी महामुने ॥ ११।८२ ॥