Śrīkoṣa
Chapter 11

Verse 11.83

निवसन्तौ श्रिया साकं वाल्मीकेः कवि(काव्य?)सागरे ।
रक्षसां मृत्युसङ्काशौ रावणस्यातिरावणौ ॥ ११।८३ ॥