Śrīkoṣa
Chapter 11

Verse 11.92

सायकं कटिसूत्रे तु वामपाणिं(?)तु दक्षिणे ।
कालाग्निसदृशं बाणं पौलस्त्यान्तकरं दृढम् ॥ ११।९२ ॥