Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 11
Verse 11.92
Previous
Next
Original
सायकं कटिसूत्रे तु वामपाणिं(?)तु दक्षिणे ।
कालाग्निसदृशं बाणं पौलस्त्यान्तकरं दृढम् ॥ ११।९२ ॥
Previous Verse
Next Verse