Śrīkoṣa
Chapter 11

Verse 11.93

अन्तरे ऽस्य मुखं कृत्वा गोलकं चोल्बणं भवेत् (?) ।
मर्दन्तं रावणपुरं स्वबलं (सबलं?) चायुषं तथा ॥ ११।९३ ॥