Śrīkoṣa
Chapter 11

Verse 11.94

निहत्य रामहस्तस्थं (?) स्थापयेद्दक्षिणे करे ।
वसुतालेन वा विद्वान् नवतालक्रमेण वा ॥ ११।९४ ॥