Śrīkoṣa
Chapter 11

Verse 11.95

बेरस्य चानुरूपेण चरेत् सर्वायुधानि वै ।
कुञ्चितं वामपादं तु सुस्थितं दक्षिणं पदम् ॥ ११।९५ ॥