Śrīkoṣa
Chapter 11

Verse 11.97

मुखे शरीरे कट्यां च त्रिष्वङ्गेष्वेषु नारद ।
त्रिभङ्गित्वान्मुनिश्रेष्ठ त्रिभङ्गीति प्रपठ्यते ॥ ११।९७ ॥