Śrīkoṣa
Chapter 11

Verse 11.101

दक्षिणे स्थापयेद्देवीं सीतां जनकनन्दिनीम् ।
शत्रुघ्नभरतौ कार्यावुत्तरे दक्षिणे क्रमात् ॥ ११।१०१ ॥