Śrīkoṣa
Chapter 2

Verse 2.14

पूर्वपश्चिमतश्चैव तथा वै दक्षिणोत्तरम् ।
त्रिकूटं कारयित्वा तु भागं तत्र तु कारयेत् ॥ २।१४ ॥