Śrīkoṣa
Chapter 11

Verse 11.103

लोहैश्च निर्मिते बेरे चोत्तमादिक्रमैर्मुने ।
ललाटपट्टपर्यन्तं पादाङ्गुष्ठात् समुच्छ्रयम् ॥ ११।१०३ ॥