Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 11
Verse 11.106
Previous
Next
Original
सीतालक्ष्मणयोश्चापि भरतस्यापि साम्प्रतम् ।
शत्रुघ्नस्यापि देवर्षे वदाम्यायाममद्य ते ॥ ११।१०६ ॥
Previous Verse
Next Verse