Śrīkoṣa
Chapter 11

Verse 11.107

देवस्य बाहुमूलान्तं देव्युत्सेधं प्रचक्षते ।
लक्ष्मणस्योच्छ्रयश्चापि रामस्यास्यान्तमीरितम् ॥ ११।१०७ ॥