Śrīkoṣa
Chapter 11

Verse 11.109

स्वतन्त्रे परतन्त्रे च लक्षणं तव भाषितम् ।
बलरामस्य वक्ष्यामि शृणु नारद लक्षणम् ॥ ११।१०९ ॥